sentence
stringlengths
2
5.81k
sentence_id
stringlengths
1
9
morphology
stringlengths
7
16.5k
āśrayātsadmaparyāyaśayavāsisadādayaḥ
583241
āśrayātsadmaparyāyaśayavāsisadādayaḥ____1-7 āśrayāt_N_BMaS_1 sadma_N__2 paryāya_N__3 śaya_A__4 vāsi_A__5 sad_A__6 ādayaḥ_N_NMaP_7
vadhyād bhiddveṣijiddhātidhrugripudhvaṃsiśāsanāḥ
583242
vadhyād_V_BMaS_1
prākpradarśitasaṃbandhiśabdā yojyā yathocitam
583245
prākpradarśitasaṃbandhiśabdā____1-4 prāñc_A__1 pradarśita_V_Pt_2 sambandhi_A__3 śabdāḥ_N_NMaP_4 yojyā_V_NMaP_5 yathocitam_A_ANeS_6
dṛśyate khalu vāhyatve vṛṣasya vṛṣavāhanaḥ
583246
dṛśyate_V_SPrIn_1 khalu_T__2 vāhyatve____3-4 vāhya_N__3 tve_N_LNeS_4 vṛṣasya_N_GMaS_5 vṛṣavāhanaḥ_N_NMaS_6
ekendriyāḥ pṛthivyambutejovāyumahīruhaḥ
583263
ekendriyāḥ____1-2 eka_M__1 indriyāḥ_N_NMaP_2 pṛthivyambutejovāyumahīruhaḥ____3-7 pṛthivī_N__3 ambu_N__4 tejas_N__5 vāyu_N__6 mahīruhaḥ_N_NMaS_7
kṛmipīlakalūtādyāḥ syurdvitricaturindriyāḥ
583264
kṛmipīlakalūtādyāḥ____1-4 kṛmi_N__1 pīlaka_N__2 lūtā_N__3 ādyāḥ_A_NMaP_4 syurdvitricaturindriyāḥ____5-9 syuḥ_V_PPrOp_5 dvi_M__6 tri_M__7 catur_M__8 indriyāḥ_N_NMaP_9
pañcendriyāścebhakekimatsyādyāḥ sthalakhāmbugāḥ
583265
pañcendriyāścebhakekimatsyādyāḥ____1-7 pañca_M__1 indriyāḥ_N_NMaP_2 ca_C__3 ibha_N__4 keki_N__5 matsya_N__6 ādyāḥ_A_NMaP_7 sthalakhāmbugāḥ____8-11 sthala_N__8 kha_N__9 ambu_N__10 gāḥ_A_NMaP_11
pañcendriyā eva devā narā nairayikā api
583266
pañcendriyā____1-2 pañca_M__1 indriyāḥ_N_NMaP_2 eva_T__3 devā_N_NMaP_4 narā_N_NMaP_5 nairayikā_A_NMaP_6 api_T__7
nārakāḥ pañcame sāṅgāḥ ṣaṣṭhe sādhāraṇāḥ sphuṭam
583267
nārakāḥ_N_NMaP_1 pañcame_A_LMaS_2 sāṅgāḥ_A_NMaP_3 ṣaṣṭhe_A_LMaS_4 sādhāraṇāḥ_A_NMaP_5 sphuṭam_A_ANeS_6
prastoṣyante 'vyayāścātra tvantāthādī na pūrvagau
583268
prastoṣyante_V_PFuIn_1 'vyayāścātra____2-4 avyayāḥ_A_NMaP_2 ca_C__3 atra_R__4 tvantāthādī____5-8 tu_T__5 anta_N__6 atha_R__7 ādī_N_NMaZ_8 na_T__9 pūrvagau____10-11 pūrva_P__10 gau_A_NMaZ_11
arhañjinaḥ pāragatas trikālavit kṣīṇāṣṭakarmāparameṣṭhyadhīśvaraḥ
583269
arhañjinaḥ____1-2 arhant_N_NMaS_1 jinaḥ_N_NMaS_2 pāragatas_N_NMaS_3 trikālavit_N_NMaS_4 kṣīṇāṣṭakarmāparameṣṭhyadhīśvaraḥ____5-7 kṣīṇāṣṭakarmā_N_NMaS_5 parameṣṭhī_N_NMaS_6 adhīśvaraḥ_N_NMaS_7
śaṃbhuḥ svayaṃbhūr bhagavāñjagatprabhustīrthaṃkarastīrthakaro jineśvaraḥ
583270
śaṃbhuḥ_N_NMaS_1 svayaṃbhūr_N_NMaS_2 bhagavāñjagatprabhustīrthaṃkarastīrthakaro____3-6 bhagavant_N_NMaS_3 jagatprabhuḥ_N_NMaS_4 tīrthaṃkaraḥ_N_NMaS_5 tīrthakaraḥ_N_NMaS_6 jineśvaraḥ_N_NMaS_7
syādvādyabhayadasārvāḥ sarvajñaḥ sarvadarśikevalinau
583271
syādvādyabhayadasārvāḥ____1-3 syādvādi_N__1 abhayada_N__2 sārvāḥ_N_NMaP_3 sarvajñaḥ_N_NMaS_4 sarvadarśikevalinau____5-6 sarvadarśi_N__5 kevalinaḥ_N_NMaZ_6
devādhidevabodhadapuruṣottamavītarāgāptāḥ
583272
devādhidevabodhadapuruṣottamavītarāgāptāḥ____1-6 deva_N__1 adhideva_N__2 bodhada_N__3 puruṣottama_N__4 vītarāga_N__5 āptāḥ_N_NMaP_6
etasyāmavasarpiṇyāmṛṣabho 'jitaśaṃbhavau
583273
etasyāmavasarpiṇyāmṛṣabho____1-3 etasyām_P_LFeS_1 avasarpiṇyām_N_LFeS_2 ṛṣabhaḥ_N_NMaS_3 'jitaśaṃbhavau____4-5 ajita_N__4 śambhavau_N_NMaZ_5
abhinandanaḥ sumatistataḥ padmaprabhābhidhaḥ
583274
abhinandanaḥ_N_NMaS_1 sumatistataḥ____2-3 sumatiḥ_N_NMaS_2 tatas_R__3 padmaprabhābhidhaḥ____4-5 padmaprabha_N__4 abhidhaḥ_N_NMaS_5
supārśvaścandraprabhaśca suvidhiścātha śītalaḥ
583275
supārśvaścandraprabhaśca____1-3 supārśvaḥ_N_NMaS_1 candraprabhaḥ_N_NMaS_2 ca_C__3 suvidhiścātha____4-6 suvidhiḥ_N_NMaS_4 ca_C__5 atha_R__6 śītalaḥ_N_NMaS_7
śreyāṃso vāsupūjyaśca vimalo 'nantatīrthakṛt
583276
śreyāṃso_N_NMaS_1 vāsupūjyaśca____2-3 vāsupūjyaḥ_N_NMaS_2 ca_C__3 vimalo_N_NMaS_4 'nantatīrthakṛt_N_NMaS_5
dharmaḥ śāntiḥ kuṃthuraro malliśca munisuvrataḥ
583277
dharmaḥ_N_NMaS_1 śāntiḥ_N_NMaS_2 kuṃthuraro_N_NMaS_3 malliśca____4-5 malliḥ_N_NMaS_4 ca_C__5 munisuvrataḥ_N_NMaS_6
namirnemiḥ pārśvo vīraścaturviṃśatirarhatām
583278
namirnemiḥ____1-2 namiḥ_N_NMaS_1 nemiḥ_N_NMaS_2 pārśvo_N_NMaS_3 vīraścaturviṃśatirarhatām____4-6 vīraḥ_N_NMaS_4 caturviṃśatiḥ_M_NFeS_5 arhantām_N_GMaP_6
ṛṣabho vṛṣabhaḥ śreyāñśreyāṃsaḥ syādanantajidanantaḥ
583279
ṛṣabho_N_NMaS_1 vṛṣabhaḥ_N_NMaS_2 śreyāñśreyāṃsaḥ____3-4 śreyāḥ_A_NMaS_3 śreyāṃsaḥ_N_NMaS_4 syādanantajidanantaḥ____5-7 syāt_V_SPrOp_5 anantajit_N_NMaS_6 anantaḥ_N_NMaS_7
suvidhistu puṣpadanto munisuvratasuvratau tulyau
583280
suvidhistu____1-2 suvidhiḥ_N_NMaS_1 tu_T__2 puṣpadanto_N_NMaS_3 munisuvratasuvratau____4-5 munisuvrata_N__4 suvratau_N_NMaZ_5 tulyau_A_NMaZ_6
ariṣṭanemistu nemirvīraścaramatīrthakṛt
583281
ariṣṭanemistu____1-2 ariṣṭanemiḥ_N_NMaS_1 tu_T__2 nemirvīraścaramatīrthakṛt____3-6 nemiḥ_N_NMaS_3 vīraḥ_N_NMaS_4 carama_A__5 tīrthakṛt_N_NMaS_6
mahāvīro vardhamāno devāryo jñātanandanaḥ
583282
mahāvīro_N_NMaS_1 vardhamāno_N_NMaS_2 devāryo_N_NMaS_3 jñātanandanaḥ_N_NMaS_4
gaṇā navāsyarṣisaṃghā ekādaśa gaṇādhipāḥ
583283
gaṇā_N_NMaP_1 navāsyarṣisaṃghā____2-5 nava_M_NNeS_2 asya_P_GMaS_3 ṛṣi_N__4 saṃghāḥ_N_NMaP_5 ekādaśa_M_NNeS_6 gaṇādhipāḥ____7-8 gaṇa_N__7 adhipāḥ_N_NMaP_8
indrabhūtiragnibhūtivāyubhūtiśca gautamāḥ
583284
indrabhūtiragnibhūtivāyubhūtiśca____1-4 indrabhūtiḥ_N_NMaS_1 agnibhūti_N__2 vāyubhūtiḥ_N_NMaS_3 ca_C__4 gautamāḥ_N_NMaP_5
vyaktaḥ sudharmā maṇḍitamauryaputrāvakampitaḥ
583285
vyaktaḥ_N_NMaS_1 sudharmā_N_NMaS_2 maṇḍitamauryaputrāvakampitaḥ____3-5 maṇḍita_N__3 mauryaputrau_N_NMaZ_4 akampitaḥ_N_NMaS_5
acalabhrātā metāryaḥ prabhāsaśca pṛthakkulāḥ
583286
acalabhrātā_N_NMaS_1 metāryaḥ_N_NMaS_2 prabhāsaśca____3-4 prabhāsaḥ_N_NMaS_3 ca_C__4 pṛthakkulāḥ_A_NMaP_5
kevalī caramo jambūsvāmyatha prabhavatprabhuḥ
583287
kevalī_N_NMaS_1 caramo_N_NMaS_2 jambūsvāmyatha____3-4 jambūsvāmī_N_NMaS_3 atha_R__4 prabhavatprabhuḥ_N_NMaS_5
śayyaṃbhavo yaśobhadraḥ saṃbhūtavijayastataḥ
583288
śayyaṃbhavo_N_NMaS_1 yaśobhadraḥ_N_NMaS_2 saṃbhūtavijayastataḥ____3-4 saṃbhūtavijayaḥ_N_NMaS_3 tatas_R__4
bhadrabāhuḥ sthūlabhadraḥ śrutakevalino hi ṣaṭ
583289
bhadrabāhuḥ_N_NMaS_1 sthūlabhadraḥ_N_NMaS_2 śrutakevalino_N_NMaP_3 hi_T__4 ṣaṭ_M_NMaS_5
mahāgirisuhastyādyā vajrāntā daśapūrviṇaḥ
583290
mahāgirisuhastyādyā____1-3 mahāgiri_N__1 suhastya_N__2 ādyāḥ_A_NMaP_3 vajrāntā____4-5 vajra_N__4 antāḥ_N_NMaP_5 daśapūrviṇaḥ____6-7 daśa_M__6 pūrviṇaḥ_A_NMaP_7
ikṣvākukulasambhūtāḥ syāddvāviṃśatir arhatām
583291
ikṣvākukulasambhūtāḥ____1-3 ikṣvāku_N__1 kula_N__2 sambhūtāḥ_V_NMaPPt_3 syāddvāviṃśatir____4-5 syāt_V_SPrOp_4 dvāviṃśatiḥ_M_NFeS_5 arhatām_N_GMaP_6
munisuvratanemī tu harivaṃśasamudbhavau
583292
munisuvratanemī____1-2 munisuvrata_N__1 nemī_N_NMaZ_2 tu_T__3 harivaṃśasamudbhavau____4-6 hari_N__4 vaṃśa_N__5 samudbhavau_N_NMaZ_6
nābhiśca jitaśatruśca jitāriratha saṃvaraḥ
583293
nābhiśca____1-2 nābhiḥ_N_NMaS_1 ca_C__2 jitaśatruśca____3-4 jitaśatruḥ_N_NMaS_3 ca_C__4 jitāriratha____5-6 jitāriḥ_N_NMaS_5 atha_R__6 saṃvaraḥ_N_NMaS_7
megho dharaḥ pratiṣṭhaśca mahāsenanareśvaraḥ
583294
megho_N_NMaS_1 dharaḥ_N_NMaS_2 pratiṣṭhaśca____3-4 pratiṣṭhaḥ_N_NMaS_3 ca_C__4 mahāsenanareśvaraḥ____5-6 mahāsena_N__5 nareśvaraḥ_N_NMaS_6
sugrīvaśca dṛḍharatho viṣṇuśca vasupūjyarāṭ
583295
sugrīvaśca____1-2 sugrīvaḥ_N_NMaS_1 ca_C__2 dṛḍharatho_N_NMaS_3 viṣṇuśca____4-5 viṣṇuḥ_N_NMaS_4 ca_C__5 vasupūjyarāṭ_N_NMaS_6
kṛtavarmā siṃhaseno bhānuśca viśvasenarāṭ
583296
kṛtavarmā_N_NMaS_1 siṃhaseno_N_NMaS_2 bhānuśca____3-4 bhānuḥ_N_NMaS_3 ca_C__4 viśvasenarāṭ_N_NMaS_5
sūraḥ sudarśanaḥ kumbhaḥ sumitro vijayastathā
583297
sūraḥ_N_NMaS_1 sudarśanaḥ_N_NMaS_2 kumbhaḥ_N_NMaS_3 sumitro_N_NMaS_4 vijayastathā____5-6 vijayaḥ_N_NMaS_5 tathā_R__6
samudravijayaścāśvasenaḥ siddhārtha eva ca
583298
samudravijayaścāśvasenaḥ____1-3 samudravijayaḥ_N_NMaS_1 ca_C__2 aśvasenaḥ_N_NMaS_3 siddhārtha_N_NMaS_4 eva_T__5 ca_C__6
marudevā vijayā senā siddhārthā ca maṅgalā
583299
marudevā_N_NFeS_1 vijayā_N_NFeS_2 senā_N_NFeS_3 siddhārthā_N_NFeS_4 ca_C__5 maṅgalā_N_NFeS_6
tataḥ susīmā pṛthvī lakṣmaṇā rāmā tataḥ param
583300
tataḥ_R__1 susīmā_N_NFeS_2 pṛthvī_N_NFeS_3 lakṣmaṇā_N_NFeS_4 rāmā_N_NFeS_5 tataḥ_R__6 param_R__7
nandā viṣṇurjayā śyāmā suyaśāḥ suvratācirā
583301
nandā_N_NFeS_1 viṣṇurjayā____2-3 viṣṇuḥ_N_NFeS_2 jayā_N_NFeS_3 śyāmā_N_NFeS_4 suyaśāḥ_N_NFeS_5 suvratācirā____6-7 suvratā_N_NFeS_6 acirā_N_NFeS_7
śrīrdevī prabhāvatī ca padmā vaprā śivā tathā
583302
śrīrdevī____1-2 śrīḥ_N_NFeS_1 devī_N_NFeS_2 prabhāvatī_N_NFeS_3 ca_C__4 padmā_N_NFeS_5 vaprā_N_NFeS_6 śivā_N_NFeS_7 tathā_R__8
vāmā triśalā kramataḥ pitaro mātaro 'rhatām
583303
vāmā_N_NFeS_1 triśalā_N_NFeS_2 kramataḥ_R__3 pitaro_N_NMaP_4 mātaro_N_NFeP_5 'rhatām_N_GMaP_6
syādgomukho mahāyakṣastrimukho yakṣanāyakaḥ
583304
syādgomukho____1-2 syāt_V_SPrOp_1 gomukhaḥ_N_NMaS_2 mahāyakṣastrimukho____3-4 mahāyakṣaḥ_N_NMaS_3 trimukhaḥ_N_NMaS_4 yakṣanāyakaḥ_N_NMaS_5
tumbaruḥ kusumaścāpi mātaṅgo vijayo 'jitaḥ
583305
tumbaruḥ_N_NMaS_1 kusumaścāpi____2-4 kusumaḥ_N_NMaS_2 ca_C__3 api_T__4 mātaṅgo_N_NMaS_5 vijayo_N_NMaS_6 'jitaḥ_N_NMaS_7
brahmā yakṣeṭ kumāraḥ ṣaṇmukhapātālakiṃnarāḥ
583306
brahmā_N_NMaS_1 yakṣeṭ_N_NMaS_2 kumāraḥ_N_NMaS_3 ṣaṇmukhapātālakiṃnarāḥ____4-6 ṣaṇmukha_N__4 pātāla_N__5 kiṃnarāḥ_N_NMaP_6
garuḍo gandharvo yakṣeṭ kubero varuṇo 'pi ca
583307
garuḍo_N_NMaS_1 gandharvo_N_NMaS_2 yakṣeṭ_N_NMaS_3 kubero_N_NMaS_4 varuṇo_N_NMaS_5 'pi_T__6 ca_C__7
bhṛkuṭir gomedhaḥ pārśvo mātaṅgo 'rhadupāsakāḥ
583308
bhṛkuṭir_N_NMaS_1 gomedhaḥ_N_NMaS_2 pārśvo_N_NMaS_3 mātaṅgo_N_NMaS_4 'rhadupāsakāḥ____5-6 arhat_N__5 upāsakāḥ_N_NMaP_6
cakreśvaryajitabalā duritāriśca kālikā
583309
cakreśvaryajitabalā____1-2 cakreśvarī_N_NFeS_1 ajitabalā_N_NFeS_2 duritāriśca____3-4 duritāriḥ_N_NFeS_3 ca_C__4 kālikā_N_NFeS_5
mahākālī śyāmā śāntā bhṛkuṭiśca sutārakā
583310
mahākālī_N_NFeS_1 śyāmā_N_NFeS_2 śāntā_N_NFeS_3 bhṛkuṭiśca____4-5 bhṛkuṭī_N_NFeS_4 ca_C__5 sutārakā_N_NFeS_6
aśokā mānavī caṇḍā viditā cāṅkuśā tathā
583311
aśokā_N_NFeS_1 mānavī_N_NFeS_2 caṇḍā_N_NFeS_3 viditā_N_NFeS_4 cāṅkuśā____5-6 ca_C__5 aṅkuśā_N_NFeS_6 tathā_R__7
kandarpā nirvāṇī balā dhāriṇī dharaṇapriyā
583312
kandarpā_N_NFeS_1 nirvāṇī_N_NFeS_2 balā_N_NFeS_3 dhāriṇī_N_NFeS_4 dharaṇapriyā_N_NFeS_5
naradattātha gāndhāryambikā padmāvatī tathā
583313
naradattātha____1-2 naradattā_N_NFeS_1 atha_R__2 gāndhāryambikā____3-4 gāndhārī_N_NFeS_3 ambikā_N_NFeS_4 padmāvatī_N_NFeS_5 tathā_R__6
siddhāyikā ceti jainyaḥ kramācchāsanadevatāḥ
583314
siddhāyikā_N_NFeS_1 ceti____2-3 ca_C__2 iti_T__3 jainyaḥ_A_NFeP_4 kramācchāsanadevatāḥ____5-6 kramāt_R__5 śāsanadevatāḥ_N_NFeP_6
vṛṣo gajo 'śvaḥ plavagaḥ krauñco 'bjaṃ svastikaḥ śaśī
583315
vṛṣo_N_NMaS_1 gajo_N_NMaS_2 'śvaḥ_N_NMaS_3 plavagaḥ_N_NMaS_4 krauñco_N_NMaS_5 'bjaṃ_N_NNeS_6 svastikaḥ_N_NMaS_7 śaśī_N_NMaS_8
makaraḥ śrīvatsaḥ khaḍgī mahiṣaḥ sūkarastathā
583316
makaraḥ_N_NMaS_1 śrīvatsaḥ_N_NMaS_2 khaḍgī_N_NMaS_3 mahiṣaḥ_N_NMaS_4 sūkarastathā____5-6 sūkaraḥ_N_NMaS_5 tathā_R__6
śyeno vajraṃ mṛgaśchāgo nandyāvarto ghaṭo 'pi ca
583317
śyeno_N_NMaS_1 vajraṃ_N_NNeS_2 mṛgaśchāgo____3-4 mṛgaḥ_N_NMaS_3 chāgaḥ_N_NMaS_4 nandyāvarto_N_NMaS_5 ghaṭo_N_NMaS_6 'pi_T__7 ca_C__8
kūrmo nīlotpalaṃ śaṅkhaḥ phaṇī siṃho 'rhatāṃ dhvajāḥ
583318
kūrmo_N_NMaS_1 nīlotpalaṃ_N_NNeS_2 śaṅkhaḥ_N_NMaS_3 phaṇī_N_NMaS_4 siṃho_N_NMaS_5 'rhatāṃ_N_GMaP_6 dhvajāḥ_N_NMaP_7
raktau ca padmaprabhavāsupūjyau śuklau tu candraprabhapuṣpadantau
583319
raktau_A_NMaZ_1 ca_C__2 padmaprabhavāsupūjyau____3-4 padmaprabha_N__3 vāsupūjyau_N_NMaZ_4 śuklau_A_NMaZ_5 tu_T__6 candraprabhapuṣpadantau____7-8 candraprabha_N__7 puṣpadantau_N_NMaZ_8
kṛṣṇau punarnemimunī vinīlau śrīmallipārśvau kanakatviṣo 'nye
583320
kṛṣṇau_A_NMaZ_1 punarnemimunī____2-4 punar_R__2 nemi_N__3 munī_N_NMaZ_4 vinīlau_A_NMaZ_5 śrīmallipārśvau____6-7 śrīmalli_N__6 pārśvau_N_NMaZ_7 kanakatviṣo____8-9 kanaka_N__8 tviṣaḥ_N_NMaP_9 'nye_P_NMaP_10
utsarpiṇyāmatītāyāṃ caturviṃśatirarhatām
583321
utsarpiṇyāmatītāyāṃ____1-2 utsarpiṇyām_N_LFeS_1 atītāyām_V_LFeSPt_2 caturviṃśatirarhatām____3-4 caturviṃśatiḥ_M_NFeS_3 arhantām_N_GMaP_4
kevalajñānī nirvāṇī sāgaro 'tha mahāyaśāḥ
583322
kevalajñānī_N_NMaS_1 nirvāṇī_N_NMaS_2 sāgaro_N_NMaS_3 'tha_R__4 mahāyaśāḥ_N_NMaS_5
vimalaḥ sarvānubhūtiḥ śrīdharo dattatīrthakṛt
583323
vimalaḥ_N_NMaS_1 sarvānubhūtiḥ_N_NMaS_2 śrīdharo_N_NMaS_3 dattatīrthakṛt____4-5 datta_N__4 tīrthakṛt_N_NMaS_5
dāmodaraḥ sutejāśca svāmyatho munisuvrataḥ
583324
dāmodaraḥ_N_NMaS_1 sutejāśca____2-3 sutejāḥ_N_NMaS_2 ca_C__3 svāmyatho____4-5 svāmī_N_NMaS_4 atho_R__5 munisuvrataḥ_N_NMaS_6
sumatiḥ śivagatiścaivātyāgo 'tha nimīśvaraḥ
583325
sumatiḥ_N_NMaS_1 śivagatiścaivātyāgo____2-5 śivagatiḥ_N_NMaS_2 ca_C__3 eva_T__4 atyāgaḥ_N_NMaS_5 'tha_R__6 nimīśvaraḥ_N_NMaS_7
anilo yaśodharākhyaḥ kṛtārtho 'tha jineśvaraḥ
583326
anilo_N_NMaS_1 yaśodharākhyaḥ____2-3 yaśodhara_N__2 ākhyaḥ_N_NMaS_3 kṛtārtho_A_NMaS_4 'tha_R__5 jineśvaraḥ_N_NMaS_6
śuddhamatiḥ śivakaraḥ syandanaścātha saṃpratiḥ
583327
śuddhamatiḥ_N_NMaS_1 śivakaraḥ_N_NMaS_2 syandanaścātha____3-5 syandanaḥ_N_NMaS_3 ca_C__4 atha_R__5 saṃpratiḥ_N_NMaS_6
bhāvinyāṃ tu padmanābhaḥ śūradevaḥ supārśvakaḥ
583328
bhāvinyāṃ_A_LFeS_1 tu_T__2 padmanābhaḥ_N_NMaS_3 śūradevaḥ_N_NMaS_4 supārśvakaḥ_N_NMaS_5
svayaṃprabhaśca sarvānubhūtirdevaśrutodayau
583329
svayaṃprabhaśca____1-2 svayaṃprabhaḥ_N_NMaS_1 ca_C__2 sarvānubhūtirdevaśrutodayau____3-5 sarvānubhūtiḥ_N_NMaS_3 devaśruta_N__4 udayau_N_NMaZ_5
peḍhālaḥ poṭṭilaścāpi śatakīrtiśca suvrataḥ
583330
peḍhālaḥ_N_NMaS_1 poṭṭilaścāpi____2-4 poṭṭilaḥ_N_NMaS_2 ca_C__3 api_T__4 śatakīrtiśca____5-6 śatakīrtiḥ_N_NMaS_5 ca_C__6 suvrataḥ_N_NMaS_7
amamo niṣkaṣāyaśca niṣpulāko 'tha nirmamaḥ
583331
amamo_N_NMaS_1 niṣkaṣāyaśca____2-3 niṣkaṣāyaḥ_N_NMaS_2 ca_C__3 niṣpulāko_N_NMaS_4 'tha_R__5 nirmamaḥ_N_NMaS_6
citraguptaḥ samādhiśca saṃvaraśca yaśodharaḥ
583332
citraguptaḥ_N_NMaS_1 samādhiśca____2-3 samādhiḥ_N_NMaS_2 ca_C__3 saṃvaraśca____4-5 saṃvaraḥ_N_NMaS_4 ca_C__5 yaśodharaḥ_N_NMaS_6
vijayo malladevau cānantavīryaśca bhadrakṛt
583333
vijayo_N_NMaS_1 malladevau____2-3 malla_N__2 devau_N_NMaZ_3 cānantavīryaśca____4-6 ca_C__4 anantavīryaḥ_N_NMaS_5 ca_C__6 bhadrakṛt_N_NMaS_7
evaṃ sarvāvasarpiṇyutsarpiṇīṣu jinottamāḥ
583334
evaṃ_R__1 sarvāvasarpiṇyutsarpiṇīṣu____2-4 sarva_P__2 avasarpiṇī_N__3 utsarpiṇīṣu_N_LFeP_4 jinottamāḥ____5-6 jina_N__5 uttamāḥ_A_NMaP_6
teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca
583335
teṣāṃ_P_GMaP_1 ca_C__2 deho_N_NMaS_3 'dbhutarūpagandho____4-6 adbhuta_A__4 rūpa_N__5 gandhaḥ_N_NMaS_6 nirāmayaḥ_A_NMaS_7 svedamalojjhitaśca____8-11 sveda_N__8 mala_N__9 ujjhitaḥ_A_NMaS_10 ca_C__11
śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram
583336
śvāso_N_NMaS_1 'bjagandho____2-3 abja_N__2 gandhaḥ_N_NMaS_3 rudhirāmiṣaṃ____4-5 rudhira_N__4 āmiṣam_N_NNeS_5 tu_T__6 gokṣīradhārādhavalaṃ____7-10 go_R__7 kṣīra_N__8 dhārā_N__9 dhavalam_A_NNeS_10 hyavisram____11-12 hi_T__11 avisram_A_NNeS_12
āhāranīhāravidhistvadṛśyaścatvāra ete 'tiśayāḥ sahotthāḥ
583337
āhāranīhāravidhistvadṛśyaścatvāra____1-6 āhāra_N__1 nīhāra_N__2 vidhiḥ_N_NMaS_3 tu_T__4 adṛśyaḥ_A_NMaS_5 catvāraḥ_M_NMaP_6 ete_P_NMaP_7 'tiśayāḥ_A_NMaP_8 sahotthāḥ_A_NMaP_9
kṣetre sthitiryojanamātrake 'pi nṛdevatiryagjanakoṭikoṭeḥ
583338
kṣetre_N_LNeS_1 sthitiryojanamātrake____2-4 sthitiḥ_N_NFeS_2 yojana_N__3 mātrake_N_LNeS_4 'pi_T__5 nṛdevatiryagjanakoṭikoṭeḥ____6-11 nṛ_N__6 deva_N__7 tiryañc_A__8 jana_N__9 koṭi_N__10 koṭyāḥ_N_GFeS_11
vāṇī nṛtiryaksuralokabhāṣāsaṃvādinī yojanagāminī ca
583339
vāṇī_N_NFeS_1 nṛtiryaksuralokabhāṣāsaṃvādinī____2-7 nṛ_N__2 tiryañc_A__3 sura_N__4 loka_N__5 bhāṣā_N__6 saṃvādinī_A_NFeS_7 yojanagāminī____8-9 yojana_N__8 gāminī_A_NFeS_9 ca_C__10
bhāmaṇḍalaṃ cāru ca maulipṛṣṭhe viḍambitāharpatimaṇḍalaśrīḥ
583340
bhāmaṇḍalaṃ____1-2 bhā_N__1 maṇḍalam_N_NNeS_2 cāru_A_NNeS_3 ca_C__4 maulipṛṣṭhe____5-6 mauli_N__5 pṛṣṭhe_N_LNeS_6 viḍambitāharpatimaṇḍalaśrīḥ____7-10 viḍambita_V_Pt_7 aharpati_N__8 maṇḍala_N__9 śrīḥ_N_NFeS_10
sāgre ca gavyūtiśatadvaye rujāvairetayo māryativṛṣṭyavṛṣṭayaḥ
583341
sāgre_A_LNeS_1 ca_C__2 gavyūtiśatadvaye____3-5 gavyūti_N__3 śata_M__4 dvaye_N_LNeS_5 rujāvairetayo____6-8 rujā_N__6 vaira_N__7 ītayaḥ_N_NFeP_8
durbhikṣamanyasvakacakrato bhayaṃ syānnaita ekādaśa karmaghātajāḥ
583342
durbhikṣamanyasvakacakrato____1-4 durbhikṣam_N_NNeS_1 anya_P__2 svaka_A__3 cakrāt_N_BNeS_4 bhayaṃ_N_NNeS_5 syānnaita____6-8 syāt_V_SPrOp_6 na_T__7 ete_P_NMaP_8 ekādaśa_M_NNeS_9 karmaghātajāḥ____10-12 karma_N__10 ghāta_N__11 jāḥ_A_NMaP_12
khe dharmacakraṃ camarāḥ sapādapīṭhaṃ mṛgendrāsanamujjvalaṃ ca
583343
khe_N_LNeS_1 dharmacakraṃ____2-3 dharma_N__2 cakram_N_NNeS_3 camarāḥ_N_NMaP_4 sapādapīṭhaṃ____5-7 sa_R__5 pāda_N__6 pīṭham_N_NNeS_7 mṛgendrāsanamujjvalaṃ____8-9 mṛgendrāsanam_N_NNeS_8 ujjvalam_A_NNeS_9 ca_C__10
chattratrayaṃ ratnamayadhvajo 'ṅghrinyāse ca cāmīkarapaṅkajāni
583344
chattratrayaṃ____1-2 chattra_N__1 trayam_N_NNeS_2 ratnamayadhvajo____3-5 ratna_N__3 maya_A__4 dhvajaḥ_N_NMaS_5 'ṅghrinyāse____6-7 aṅghri_N__6 nyāse_N_LMaS_7 ca_C__8 cāmīkarapaṅkajāni____9-10 cāmīkara_N__9 paṅkajāni_N_NNeP_10
vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ
583345
vapratrayaṃ____1-2 vapra_N__1 trayam_N_NNeS_2 cāru_A_NNeS_3 caturmukhāṅgatāś____4-7 catur_M__4 mukha_N__5 aṅga_N__6 tāḥ_N_NFeP_7 caityadrumo_N_NMaS_8 'dhovadanāśca_N_NMaP_9
drumānatirdundubhināda uccakairvāto 'nukūlaḥ śakunāḥ pradakṣiṇāḥ
583346
drumānatirdundubhināda____1-4 druma_N__1 ānatiḥ_N_NFeS_2 dundubhi_N__3 nādaḥ_N_NMaS_4 uccakairvāto____5-6 uccakais_R__5 vātaḥ_N_NMaS_6 'nukūlaḥ_A_NMaS_7 śakunāḥ_N_NMaP_8 pradakṣiṇāḥ_A_NMaP_9
gandhāmbuvarṣaṃ bahuvarṇapuṣpavṛṣṭiḥ kacaśmaśrunakhāpravṛddhiḥ
583347
gandhāmbuvarṣaṃ____1-3 gandha_N__1 ambu_N__2 varṣam_N_NNeS_3 bahuvarṇapuṣpavṛṣṭiḥ____4-7 bahu_A__4 varṇa_N__5 puṣpa_N__6 vṛṣṭiḥ_N_NFeS_7 kacaśmaśrunakhāpravṛddhiḥ____8-12 kaca_N__8 śmaśru_N__9 nakha_N__10 a_T__11 pravṛddhiḥ_N_NFeS_12
caturvidhā martyanikāyakoṭijaghanyabhāvādapi pārśvadeśe
583348
caturvidhā_A_NFeS_1 martyanikāyakoṭijaghanyabhāvādapi____2-7 martya_N__2 nikāya_N__3 koṭi_N__4 jaghanya_A__5 bhāvāt_N_BMaS_6 api_T__7 pārśvadeśe____8-9 pārśva_N__8 deśe_N_LMaS_9
kratūnāmindriyārthānāmanukūlatvamityamī
583349
kratūnāmindriyārthānāmanukūlatvamityamī____1-6 kratūnām_N_GMaP_1 indriyārthānām_N_GMaP_2 anukūla_A__3 tvam_N_NNeS_4 iti_T__5 amī_P_NMaP_6
ekonaviṃśatidaivyāścatustriṃśacca mīlitāḥ
583350
ekonaviṃśatidaivyāścatustriṃśacca____1-4 ekonaviṃśati_M__1 daivyāḥ_A_NMaP_2 catustriṃśat_M_NFeS_3 ca_C__4 mīlitāḥ_V_NMaPPt_5
saṃskāravattvamaudāryamupacāraparītatā
583351
saṃskāravattvamaudāryamupacāraparītatā____1-6 saṃskāravat_A__1 tvam_N_NNeS_2 audāryam_N_NNeS_3 upacāra_N__4 parīta_V_Pt_5 tā_N_NFeS_6
meghanirghoṣagāmbhīryaṃ pratinādavidhāyitā
583352
meghanirghoṣagāmbhīryaṃ____1-3 megha_N__1 nirghoṣa_N__2 gāmbhīryam_N_NNeS_3 pratinādavidhāyitā____4-6 pratināda_N__4 vidhāyi_A__5 tā_N_NFeS_6
dakṣiṇatvamupanītarāgatvaṃ ca mahārthatā
583353
dakṣiṇatvamupanītarāgatvaṃ____1-5 dakṣiṇa_A__1 tvam_N_NNeS_2 upanīta_V_Pt_3 rāga_N__4 tvam_N_NNeS_5 ca_C__6 mahārthatā____7-8 mahārtha_A__7 tā_N_NFeS_8
avyāhatatvaṃ śiṣṭatvaṃ saṃśayānāmasaṃbhavaḥ
583354
avyāhatatvaṃ____1-2 avyāhata_A__1 tvam_N_NNeS_2 śiṣṭatvaṃ____3-4 śiṣṭa_V_Pt_3 tvam_N_NNeS_4 saṃśayānāmasaṃbhavaḥ____5-6 saṃśayānām_N_GMaP_5 asaṃbhavaḥ_N_NMaS_6
nirākṛtānyottaratvaṃ hṛdayaṃgamitāpi ca
583355
nirākṛtānyottaratvaṃ____1-4 nirākṛta_V_Pt_1 anya_P__2 uttara_A__3 tvam_N_NNeS_4 hṛdayaṃgamitāpi____5-7 hṛdayaṃgami_A__5 tā_N_NFeS_6 api_T__7 ca_C__8
mithaḥ sākāṅkṣatā prastāvaucityaṃ tattvaniṣṭhatā
583356
mithaḥ_R__1 sākāṅkṣatā____2-3 sākāṅkṣa_A__2 tā_N_NFeS_3 prastāvaucityaṃ____4-5 prastāva_N__4 aucityam_N_NNeS_5 tattvaniṣṭhatā____6-8 tattva_N__6 niṣṭha_A__7 tā_N_NFeS_8
aprakīrṇaprasṛtatvam asvaślāghānyaninditā
583357
aprakīrṇaprasṛtatvam____1-4 a_T__1 prakīrṇa_V_Pt_2 prasṛta_V_Pt_3 tvam_N_NNeS_4 asvaślāghānyaninditā____5-10 a_T__5 sva_A__6 ślāghā_N__7 anya_P__8 nindi_A__9 tā_N_NFeS_10
ābhijātyamatisnigdhamadhuratvaṃ praśasyatā
583358
ābhijātyamatisnigdhamadhuratvaṃ____1-5 ābhijātya_N__1 mati_N__2 snigdha_A__3 madhura_A__4 tvam_N_NNeS_5 praśasyatā____6-7 praśasya_V__6 tā_N_NFeS_7